ebook img

Tantra Sara Sangraha / तन्त्र-सार-सङ्ग्रह PDF

60 Pages·2.921 MB·Sanskrit
Save to my drive
Quick download
Download
Most books are stored in the elastic cloud where traffic is expensive. For this reason, we have a limit on daily download.

Preview Tantra Sara Sangraha / तन्त्र-सार-सङ्ग्रह

http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ ಶ್ರೀಮದಾನನತದ ೀರ್ಥಭಗವತ್ಾಾದಾಚಾರ್ಥಃ Tracking: Sr Date RemarkS By 1 08/03/2012 Typing Started on H K Srinivasa Rao 2 10/03/2012 Typing Ended on H K Srinivasa Rao 3 02/09/2012 I Proof Reading B S Pavan & H K Srinivasa Rao आचारााःय श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्वय ाक् ॥कृष्ण ं वन्दे जगद्गुरुम ्॥ Page 1 http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ ॥ ॥ ಶ್ರೀ ಹರ್ವದನ ರಂಗವಿಠ್ಲಠ ಗ ೀಪೀನಾಥ ೀ ವಿಜರ್ತ್ ೀ Bleऽऽed by Lord and with Hiऽ divine grace, we are pleaऽed to publiऽh thiऽ Magnanimouऽ Work of ऽri Acharya Madhwa. It iऽ a humble effort to make available thiऽ Great work to ऽadhakaऽ who are intereऽted in the noble path of propagating Acharya Madhwa’ऽ Philoऽophy. With great humility, we ऽolicit the readerऽ to bring to our notice any inadvertant typographical miऽtakeऽ that could have crept in, deऽpite great care. We would be pleaऽed to incorporate ऽuch correctionऽ in the next verऽionऽ. Uऽerऽ can contact uऽ, for editable verऽion, to facilitate any value additionऽ. Contact: H K ऽRINIVAऽA RAO, N0 26, 2ND FLOOR, 15TH CROऽऽ, NEAR VIDHYAPEETA CIRCLE, AऽHOKANAGAR, BANGALORE 560050. PH NO. 26615951, 9901971176, 8095551774, ऽkype Id: ऽRKARC6070 Email : ऽ[email protected] ಕೃತಜ್ಞತ್ ಗಳು ಜನಾಮಂತರದ ಸುಕೃತದ ಫಲವಾಗಿ ಮಧ್ವಮತದಲ್ಲಿ ಜನಿಸಲು, ಪ ರೀಮಮ ತಥಗಳಾಗಿ ನನನ ಅಸ್ತಿತವಕ್ ೆ ಕ್ಾರಣರಾದ, ಈ ಸಾಧ್ನ ಗ ಅವಕ್ಾಶಮಾಡಿದ, ನನನ , ಪೂಜಯ ಮಾತ್ಾ ಪತೃಗಳಾದ ದಿವಂಗತರಾದ ಲಲ್ಲತಮಮ ಮತುಿ ಕೃಷ್ಣರಾವ್ ಹ ಚ್ ಆರ್ ಅವರ ಸವಿ ನ ನಪನಲ್ಲಿ ಈ "ಸವಥಮ ಲ ರ್ಜ್ಞ" ‘‘ ’’ ಮಾತೃದ ೀವೀ ಭವ-ಪತೃದ ೀವೀಭವ-ಆಚಾರ್ಥದ ೀವೀಭವ : ಗರಂರ್ ಋಣ ಆಚಾರ್ಥ ಪರಭಞ್ಜನರಂದ ಪರಕ್ಾಶ್ತವಾದ ಸವಥಮ ಲ ಗರಂರ್ಗಳು आचारााःय श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्वय ाक् ॥कृष्ण ं वन्दे जगद्गुरुम ्॥ Page 2 http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ ॥ तन्त्र-सार-सङ्ग्रह ॥ अध्याय : प्रथमऽध्यायः ओ ं॥ जयत्यब्ज-भवशे न्द्रे -वन्दितः कमळा-पन्दतः । अनन्त-न्दवभवानि-शन्दि-ज्ञानान्दि-सद्गणु ः ॥ 01 ॥ न्दवन्दध ं न्दवधाय सर्ािा ौ तने पष्टृ ोऽब्ज-लोचनः । आह िवे ो रमोत्सङ्ग-न्दवलसत-प् ाि-पल्लवः ॥ 02 ॥ अहमके ोऽन्दिल-र्णु ो वाचकः प्रणवो मम । अकाराद्यन्दतशान्तान्तः सोऽयमष्टाक्षरो मतः ॥ 03 ॥ स न्दवश्व-तजै स-प्राज्ञ-तरु ीयात्मान्तरात्मनाम ।् परमात्मा-ज्ञानात्मा-यजु ा ं मद्रूपाणा ं च वाचकः ॥ 04 ॥ तद्रूप-भिे ाः पञ्चाशन्मर्त्ू या ो मम चापराः । पञ्चाशद्वण-ावाच्यास्ता वणास्ता ारार्णण-ा भन्देिताः ॥ 05 ॥ न्दद्वरष्ट-पञ्चक-चतष्पु ञ्चत्ये वे ाष्ट-वर्गर्-ार्ाः । अज आनि इन्द्रशे ावग्रु ऊज ाऋत-ं भरः ॥ 06 ॥ आचारााःय श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्वय ाक् ॥कृष्ण ं वन्दे जगद्गुरुम ्॥ Page 3 http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ ॠफल्यौ लेन्दजरके ात्मा ऐर ओज-भिृ ौरसः । अन्तोऽर्धध-ार्भःा कन्दपलः ि-पन्दतर्गर्रुा डासनः ॥ 07 ॥ घर्म्मो ज्ञसारश्रावाङ्गा श्छिो-र्म्यो जनार्द्ना ः । झन्दितान्दरर्मा ष्टङ्की ठकलो डरको ढरी ॥ 08 ॥ णात्मा तारस्थभो िर्णडी धन्वी नम्यः परः फली । बली भर्ो मनयु ज्ञा ो रामो लक्ष्मी-पन्दतवरा ः ॥ 09 ॥ शान्त-सन्दंवत ष् ड्गणु श्च सारात्मा हंस-ळाळुकौ । पञ्चाशन्मर्त्ू या स्त्वते ा ममाकारान्दि-लक्षकाः ॥ 10 ॥ नारायणाष्चाक्षरश्च ताराष्टाक्षर-भिे -वान ।् आद्यस्तै ार-चतवु र्णा णन्दै भन्ना ा व्याहृतयः क्रमात ॥् 11 ॥ अन्दनरुद्धान्दिकास्तासा ं िवे ता व्यतु -क्र् मणे वा । ताश्चतमु र्त्ूा या स्त्ववे द्वािशार्णण-ापिोन्दिताः ॥ 12 ॥ नारायणाष्टाक्षराच्च व्याहृन्दतभ्यस्तथवै च । न्दव-भिे ो द्वािशार्णणाना ा ं केशवाद्याश्च िवे ताः ॥ 13 ॥ नारायणाष्टाक्षराच्च व्याहृन्दत-न्दि-र्णु ात प् नु ः । विे -माता त ुर्ायिी न्दद्व-र्णु ा द्वािशाक्षरत ॥् 14 ॥ आचारााःय श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्वय ाक् ॥कृष्ण ं वन्दे जगद्गुरुम ्॥ Page 4 http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ चतन्दुविंशन्मर्त्ू या ोऽस्ाः कन्दथता वर्णण-ा िवे ताः । तद्भिे ः पौरुष ं सिू ं विे ाः परुु ष-सिू -र्ाः ॥ 15 ॥ वन्दैिकाः सव-ा शब्दाश्च तस्मात स् वान्दाभधो ह्यहम ।् पञ्चाशद्वर्णण-ान्दभन्नाश्च सव-ा शब्दा अतोऽन्दप च ॥ 16 ॥ ऋन्दषश्च िवे तकै ोऽहं तारािीना ं न्दवशषे तः । छिो मिीया र्ायिी ताराष्टाक्षरयोमता ा ॥ 17 ॥ उद्यि-्भास्वत-स् माभासन्दश्चिानिकै -िहे वान ।् चक्र-शङ्ख-र्िा-पद्म-धरो द्ध्यये ोऽहमीश्वरः ॥ 18 ॥ लक्ष्मी-धराभ्यामा-न्दिष्टः स्व-मन्दू त-ार्ण-मद्ध्यर्ः । ब्रह्म-वाय-ु न्दशवाहीश-न्दवपःै शक्रान्दिकैरन्दप ॥ 19 ॥ सव्ये मानोऽन्दधकं भक्त्या न्दनत्य-न्दनश्शषे -शन्दिमान ् मर्त्ू या ोऽष्टावन्दभ द्यये ाश्चक्र-शङ्ख-वराभयःै ॥ 20 ॥ यिु ा प्र-िीप-वर्णणाश्चा सवाभा रण-भन्दू षताः । तादृग्रपू ाश्च पञ्चाशज्ज्ञान-मद्रु ाभयोद्यताः ॥ 21 ॥ िङ्की िर्णडी च धन्वी च तर्त्ि-्यिु ास्त ुवामतः । वासिु वे ान्दिकाः शक्लु -रि-पीतान्दसतोज्ज्वलाः ॥ 22 ॥ आचारााःय श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्वय ाक् ॥कृष्ण ं वन्दे जगद्गुरुम ्॥ Page 5 http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ चक्र-शङ्ख-र्िाब्जते ः प्रथमो मसु ली हली । स-चक्र-शङ्खस्त्वपरस्ततृ ीयः शाङ्गा-बाणवान ।् स-शङ्ख-चक्रस्तयु स्ता ुचक्र-शङ्खान्दस-चर्म्मवा ान ॥् 23 ॥ केशवो मध-ुसिू नः सङ्कषणा -िामोिरौ । स-वासिु वे -प्रद्यम्न दु िक्षोच्च-कर-शन्दङ्खनः ॥ 24 ॥ न्दवष्ण-ुमाधवान्दनरुद्ध-परुु षोर्त्माधोक्षजाः । जनार्द्ना श्च वामोच्च-कर-न्दस्थता-िरा मताः ॥ 25 ॥ र्ोन्दविश्च न्दि-न्दवक्रमः स-श्रीधर-हृषीक-पाः । न-ृ न्दसहं ाश्चाच्चतु श्चवै वामधः-कर-शन्दङ्खनः ॥ 26 ॥ वामनः स-नारायणः पद्म-नाभ उपन्द्रे -कः । हन्दरः कृष्णश्च िक्षाधः-कर े शङ्ख-धरा मताः ॥ 27 ॥ शङ्ख-चक्र-र्िा-पद्म-धराश्चतै े न्दह सवशा ः । क्रम-व्यतु -क्र् म पद्मान्दि-र्िान्दि-व्यतु -क्र् मस्तथा । अध-ाक्रमः सान्तरश्च षट्स-ुषि ्स्वन्दर-पन्दू वणा ाम ॥् 28 ॥ वर्णणाना ा ं िवे -ताना ं च न्दनत्य-त्वान्न क्रमः सतः । व्यन्दि-क्रम ं ब्रह्म-बद्धु ावपक्ष्ये क्रम उच्यत े ॥ 29 ॥ आचारााःय श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्वय ाक् ॥कृष्ण ं वन्दे जगद्गुरुम ्॥ Page 6 http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ समास-व्यास-योर्ने व्याहृतीना ं चतष्टु यम ।् सत्य ं चाङ्गान्दन तारस् प्रोच्यन्तऽे ष्टाक्षरस् च ॥ 30 ॥ क्रुद्धा-महा-वीर-द्य-ुसहस्र-सन्दहतोल्ककाः । चतर्त्थ्ु न्ता ा हृिािीनी पथृ ग्रपू ान्दण तान्दन च ॥ 31 ॥ न्दवष्णोरवे ात्यभिे ऽे न्दप तिश्वै याता त् िन्यवत ।् चक्र-शङ्ख-वराभीन्दत-हस्तान्यते ान्दन सवशा ः ॥ 32 ॥ मलू -रूप-स-वर्णणान्दान कृष्ण-वर्णणा ा न्दशिोच्यत े । चतन्दुविंशन्मर्त्ू या श्च मलू -रूप-स-वर्णणका ाः ॥ 33 ॥ आन्दि-वर्णण-ा िय ं नान्दभ-हृन्दिरस्स ुयथा-क्रमम ।् न्यसनीय ं च तद्वर्णण-ािवे ता-द्ध्यान-पवू का म ॥् 34 ॥ पज्जान-ुनान्दभ-हृिय-वाङ-् नासा-निे ा-केष ुच । अष्टाक्षराणा ं न्यासः स्ाि ्व्याहृतीना ं प्रजा-पन्दतः ॥ 35 ॥ मन्दुनश्छिस्त ुर्ायिी िवे ता भर्वान ह् न्दरः । उद्यिान्दित्य-वर्णणश्चा ज्ञान-मद्रु ाभयोद्यतः ॥ 36 ॥ तारणे व्याहृतीन्दभष्च ज्ञये ान्यङ्गान्दन पञ्च च । नान्दभ-हृत-क् ेष ुसवषे ुचतस्रो व्याहृतीन्यसा ते ॥् 37 ॥ आचारााःय श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्वय ाक् ॥कृष्ण ं वन्दे जगद्गुरुम ्॥ Page 7 http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ द्वािशार्णणस्ा जर्ती छिोऽन्यत त् ार-वत स्म् तृ म ।् अि-वर्णणोऽभय-वर-करो द्ध्यये ोऽन्दमत-द्यन्दुतः ॥ 38 ॥ पिव्यै स्त्या ैसमस्तश्चै ज्ञये ान्यङ्गान्दन पञ्च च । अष्टाक्षराणा ं स्थानषे ुबाह्वोरूरोश्च न्दवन्यसते ॥् 39 ॥ न्दवश्वान्दमिस्त ुसन्ध्यार्त्थ े तिन्यि प्रजा-पन्दतः । मन्दुनर्द्वे स्त ुसन्दवत-ृ नामा स्रष्टृ-त्वतो हन्दरः ॥ 40 ॥ प्रोद्यिान्दित्य-वर्णणश्चा सर्य्ू -ामर्णडल-मद्ध्य-र्ः । चक्र-शङ्ख-धरोऽङ्क-स्थ-िोद्वया ो द्ध्यये एव च ॥ 41 ॥ सताराश्च व्याहृतयो र्ायत्र्यङ्गान्दन पञ्च च । िोः पत्सन्दिष ुसाग्रषे ुनान्दभ-हृन्मिु -केष ुच ॥ 42 ॥ वर्णण-ा न्यासश्च कर्त्व्या स्तारवन्दन्नन्दिलं स्मतृ म ।् पञ्चाशिक्षराणा ं च प-ंुसिू स्ान्दप सवशा ः । अन-ुष्टभु श्च न्दि-ष्टपु च् ििोऽस् न्दि-ष्टभु ोऽन्दप वा ॥ 43 ॥ न्दवष्ण-ुशब्दश्चतर्त्थ्ु न्ता ो हृियते ः षडक्षरः । तारवत स् वमा स्ान्दप श्यामो द्ध्यये ो हन्दरः स्वयम ॥् 44 ॥ आचारााःय श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्वय ाक् ॥कृष्ण ं वन्दे जगद्गुरुम ्॥ Page 8 http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ वर्णणा ा एव षडङ्गान्दन ष-णयोभिे -योर्तः । पज्जान-ुनान्दभ-हृन्नासा-केष ुन्यासश्च वर्णणशा ः ॥ 45 ॥ एत े त ुसव-ामन्त्राणा ं मलू -मन्त्रा न्दवशषे तः । एतज-ज्ञ् ानात स् मस्त ं च ज्ञात ं स्ािब्द-र्ोचरम ् एतज्जपात ् समस्ताना ं मन्त्राणा ं जापको भवते ॥् 46 ॥ पज्यू श्च भर्वान न्द्नत्य ं चक्राब्जान्दिक-मर्णडले । अचले हृिय े वाऽन्दप चले वा केवल-स्थले । अष्टाक्षरणे सम्पज्यू प्रथम ं िवे ता ं पराम ।् मद्ध्य े सव्य े र्रूु ं श्चवै िन्दक्षण े सव-ा िवे ताः ॥ 48 ॥ पनु ः सव्य े सव-ा र्रूु नाग्नये ान्दिष ुच क्रमात ।् र्रुड ं व्यास-िवे ं च दुर्गर्ािं चवै सरस्वतीम ॥् 49 ॥ धर्म्म िं ज्ञान ं च वरै ार्गयमश्वै य िं चवै कोण-र्ान ।् तिन्तः पवू -ा न्दिक्पवू मा धमािा ींश्च पजू यते ॥् 50 ॥ अ-पन्दू जता अ-धमान्दाि-िातारस्त े तथाऽन्दभधाः । न्दनरृन्दतश्चवै दुर्गर्ा ा च कामो रुद्रश्च िवे ताः ॥ 51 ॥ आचारााःय श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्वय ाक् ॥कृष्ण ं वन्दे जगद्गुरुम ्॥ Page 9 http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/ यम-वाय-ु न्दशवन्द्रे ाश्च ज्ञये ा धर्म्मान्दाि-िवे ताः । परमः परुु षो मद्ध्य े शन्दिराधार-रून्दपणी ॥ 52 ॥ कूर्म्मोऽनन्तश्च पन्दृ थवी क्षीर-सार्र एव च । श्वते -द्वीपो मर्णडपश्च न्दिव्य-रत्न-मयो महान ॥् 53 ॥ पद्ममते त-ि् य ं िवे ी रमवै बहु-रून्दपणी । सर्य्ू -ासोम-पतु ाशाश्च पद्म े श्रीस्त्री-र्णु ान्दत्मका ॥ 54 ॥ आत्मान्तरात्म-परमात्म-ज्ञानात्मानश्च मर्त्ू या ः । न्दवमलोत्कन्दषणा ी ज्ञाना न्दक्रया योर्ा तथवै च ॥ 55 ॥ प्रह्वी सत्या तथशे ानाऽन-ुग्रहा चन्देत शियः । अष्ट-न्दिक्ष ुच मद्ध्य े च स्वरूपार्णयवे ता हरःे ॥ 56 ॥ ततोऽनन्त ं योर्-पीठ-स्वरूप ं पजू यद्धे रःे । तिाऽवाह्य हन्दरं चार्घ्य िं पाद्यामाचमनीयकम ॥् 57 ॥ मध-ुपकिं पनु श्चाऽचा ं स्नान ं वासो-न्दव-भषू ण े । उपवीतासन ेित्त्वा र्ि-पष्पु े तथवै च ॥ 58 ॥ लक्ष्मी-धर े यजते त् ि पाश्वया ोरुभयोहरा ःे । हृियािींस्तथन्द्रे ान्दि-न्दिक्प्वस्त्र ं कोणकेष ुच ॥ 59 ॥ आचारााःय श्रीमदाचारायाः सन्त ु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्वय ाक् ॥कृष्ण ं वन्दे जगद्गुरुम ्॥ Page 10

See more

The list of books you might like

Most books are stored in the elastic cloud where traffic is expensive. For this reason, we have a limit on daily download.