ebook img

Ribhu Gita from Shiva Rahasya - Sanskrit Documents PDF

194 Pages·2016·0.54 MB·English
by  
Save to my drive
Quick download
Download
Most books are stored in the elastic cloud where traffic is expensive. For this reason, we have a limit on daily download.

Preview Ribhu Gita from Shiva Rahasya - Sanskrit Documents

. . . . . ॥ ीिशवरहागत ा ऋभगु ीता ॥ .......... .. Ribhu Gita from Shiva Rahasya .. . . sanskritdocuments.org July 26, 2016 . Document Information Texttitle: RibhugItAshivarahasyAntargataM Filename: RGall.itx Category: gItA Location: doc_giitaa Language: Sanskrit Subject: religion Transliteratedby: AnilSharmaanilandvijayaatgmail.com Proofreadby: SunderHattangadi(sunderhathotmail.com) Description-comments: shivarahasyAntargatam Latestupdate: February24,2013 Sendcorrectionsto: [email protected] Siteaccess: http://sanskritdocuments.org ॥ीिशवरहागत ाऋभगु ीता॥ 1 ॥ ीिशवरहागत ा ऋभगु ीता ॥ १ ॥थमोऽायः॥ हमे ािं िकलमातु फलिमादायमोदािधको मौााकिनवािसनांभयपरवै ा िैरवािथत ः। नीलीशारनीलमरतलं जफू लं भावयन ् तंमु नि्गिरमरंपिरमशृ नल् ोदरःपातुमाम॥् १.१॥ वामंयवपःु समजगतांमातािपताचते रत ् यादाजु नपू रु ोवरवःशाथव ाादम।् ये ितयंसमजगतामालोकहते ःु सदा पायावै तसावभ ौमिगिरजालारमिूतः िशवः॥१.२॥ सतू ः- जगै ीषःपनु न ाषमखु ंिशवसभं वम।् पंतमिुनिभगण पु वःै ॥१.३॥ - जगै ीषः कणाकरसव शरणागतपालक। अणािधपने ाचरणरणोखु ॥१.४॥ कणावणाोधेतरिणिुतभार। िदादशिलानांमिहमासं तु ोमया॥१.५॥ ोऽत् ोतिुमािमिशवाानमनु मम।् ाकपीयषू धारािभःपावयाशुमाम॥् १.६॥ सतू ः- इिततिगरातु ःषमखु ःाहतंमिुनम॥् १.७॥ ीषमखु ः- णुमगजाकाने ों ानमहाणव म।् ऋभवेयरु ााहकैलासेशरःयम॥् १.८॥ सनू ःु परु ािवोगानामहे रम।् ऋभिुवभ ंुतदाशभं ंुतु ावणतोमदु ा॥१.९॥ ऋभःु - िदवामिणिनशापितुटकृपीटयोिनुर- लाटभिसतोसरिपु भागोलम।् varwasिपु  भजािमभजु गादंिवधतृ सािमसोमभा- ॥ीिशवरहागत ाऋभगु ीता॥ िवरािजतकपदक ं करिटकृिभू िटम॥् १.१०॥ - फालाारदिशकवलोशे वाहोम ाफलदावभिसतालाराधकृ ्। चःुोवराहारसमु हावःलामां भीभतू गरभभगवनि्भप ादाजु ॥१.११॥ गाचकलाललामभगवनभ् भू ृ ुमारीसख ािमं ेपदपभावमतलु ं कापहंदिेहमे। तु ोऽहंिशिपिवमनसाामेहिर- े ानमरानि्िवपगतानि्नािहमेताशी॥१.१२॥ नृ ाडबं रसटापटिलकााहोडुटा ु ोमकलाललामकिलकाशाकमौलीनतम।् उानु भवोगज गारापादाजु ं रोवकुठारभतू ममु यावीेसकु ामदम॥् १.१३॥ फालं मेभिसतिपु रिचतंादपानतं?? पाहीशानदयािनधानभगवनफ् ालानलाभो। कठोमेिशितकठनामभवतोाधकृ ्पािहमां कणमेभजु गािधपोसमु हाकणभोपािहमाम॥् १.१४॥ िनंशरनामबोिधतकथासारादरंशरं वाचंजपादरांसमु हतपारीिमधकृ ्। बामेशिशभषू णोममहािलाचन ायोतौ पािहमे रसाय ाऽसु शाशोिहरयभ॥१.१५॥ भााचतु योलसदाने ेिने ेभो िोमदशन ने सतु रांतृ ःै सदापािहमे। पादौमेहिरने पिूजतपदाविनंभो िालयमणितिभमा ौचधौिवभो॥१.१६॥ धिसेनिुदनगिलतानसारः पसंु ामथक शायमिनयमवरिैव वभोयः। दािबदलं सदजु वरंिकिलं वामु ः ाोतीरपादपजममु ानाथामिुदम॥् १.१७॥ उमारमणशरिदशववदे े त ् दीयपरभावतोममसदवै िनवाण कृत।् भवाणव िनवािसनांिकमुभवदाोह- ॥ीिशवरहागत ाऋभगु ीता॥ 3 भावभजनादरंभवितमानसंमिुदम॥् १.१८॥ ससं ारागल पादबजनतासमं ोचनंभगते पादममु ासनाथभजतांससं ारसभं जक म।् ामोमगजन ादघकुलं सिजत ंवैभवदे ् ःखानांपिरमाजक ं तवकृपावीावतांजायते॥१.१९॥ िविधमु डकरोमोमे कोदडखिडतपरु ाडजवाहबाण पािहमारथिवकषस वु दे वािजहषे ाहिषत पदाजु िवनाथ॥१.२०॥ िवभतू ीनामोनिहखभवानीरमणते भवेभावंकित् ियभवहभायने लभते। अभावंचाानंभवितजननाै रिहतः . उमाकााेभवदभयपादंकलयतः॥१२१॥ वरंशभं ोभावभै व भजनभावने िनतरां भवाोिधिन ंभवितिवततःपासं बु लः। िवमिुं भिुं चिुतकिथतभावरधकृ ् भवेभतःु सवभवितचसदानमधरु ः॥१.२२॥ सोमसामजसकु ृिमौिलधकृ ्सामसीमिशरिसतु पाद। सािमकायिगिरजे रशोपािहमामिखलःखसमहू ात॥् १.२३॥ भारागभजु गामहोस गासु सजु टािनिटलुिल। - िलाभितमनिवहवाह सू पादसदसजनार॥१.२४॥ वांमियताशंतवनचे ाधचडू ामणे िधृािपिवमु वािययतोधोधरयामहम।् सारंलवणाणव सिललं धाराधरणे णात ् आदायोितमाितौिहजगतांआादनीयांशाम॥् १.२५॥ तक् ैलासवरेिवशोकदयाःोधोितााडजाः ताामिपभदे बिुरिहतंकुवशतऽे नु हात।् ामलिनजर ोितमहाससं ारसतं ापहं िवानंकणाऽिदशाभगवनल् ोकावनायभो॥१.२६॥ सारीिसहं शाबंशृ ितसतु िधयानिनीापोतं माजार ीहंसबालं णयपरवशाकेिककााभजु म।् वरै ायाजजातािपगिलतमदाजवोऽेजि ॥ीिशवरहागत ाऋभगु ीता॥ भाादपेिकमुभजनवतःसविसिंलभे॥१.२७॥ - ः इंऋभु िुतममु ावरजािनरीशः ु ातमाहगणनाथवरोमहशे ः। ानंभवामयिवनाशकरंतदवे तैतदवे कथयेणुपाशमु ै॥१.२८॥ ॥इितीिशवरहेशकं राेषाशं े ऋभु िुतनाम थमोऽायः॥ <HR> २ ॥ितीयोऽायः॥ - ईरः णु ुपजसभं तू मःसू िविधमम।् ानोादकहते िूनिुतसारािणततः॥२.१॥ ासामरषे ुितयगु जिनताःशाभं वानिसै भासमगािनवहाामालाधराः। कैलासंसमवाशरपदानने सू ायमु ा- काात् ािवततेकिधयाामायवादानहो॥२.२॥ िजांएवे थपदिविदतःै साधनापु ाय-ै यगयै गापु ाययै म िनयममहासां वदे ावाःै । ोतोभगवानन् पगणु तोमइाहिह वदे ोोधदवाहते कु रणै य ःससााृतःे ॥२.३॥ जायतोऽिचजगतोिमवै तारणं ानवै कृितपरमदोवतम ानंिववतत ।् ु ायु ायतोवाइितपदघिटतोबोधतोविशभं ंु नाणःु कालिवपाककमज िनते ाचोदनावैमषृ ा॥२.४॥ योिनःशावदे भयमननाणःिभा िनःासादे जालं िशववरवदनाधे साामते त।् तातत् किवतकककशिधयानाितमते त् ांिधयं ाायिययातदकरणेयोिनमह शे ोवु म॥् २.५॥ तािपसमयात् िुतिगरांिवे रेचोदना साचािनवच नीयतामपु गतावाचोिनवृ ाइित। आवै षै इतीववासवु िृतविृंिवधेिधया ॥ीिशवरहागत ाऋभगु ीता॥ 5 वदे ाािदषुएकएवभगवानु ोमहशे ोवु म॥् २.६॥ नासावीतेयडिमितकरणगै  पािदहीनं शशािदहीनंजगदनगु तमिपतिकंपमीे। गौणंचदे िपशतोजगिददंयामपाकं ताािवशदीरोऽथव चसामोिनामः॥२.७॥ हये ावचनातिुतिगरांलू ं ंभव-े ूपंनापतोऽिपकरणवचनंवािवकारःिकलेदम।् ाायादिपतदािपपरमानोयदींपरः सामाागतरे थानभु वेिवोततेशरः॥२.८॥ तु ादे ाितपदवचःकारणममु ा- सनाथोनाथानांसचिकलनकििनभवः। सएवानाािुतकिथतकोशािदरिहतो िवकाराचयु ा िहभवितकायचकरणम॥् २.९॥ तते ु पदशे तोऽिपिशवएविेतचानकृत ् मवै ण क ृतमणे भगवानस् ानोते। नरै यान पु पितोऽिपसिुखताचानभदे ोऽथत ः कामााननभु ावतोिदिभदाजाये यंससं तृ ःे ॥२.१०॥ पु ं ितितिेतवचनाषे ीमहशे ोऽयः। आकाशारतोऽिपभौितकदाकाशातावातो . वै ितभाितभदे कलनेचाकनाकतः॥२११॥ सषु ु ु ाोवानिहखनभदे ःपरिशवे अतोानंतै ेनभवितपरेवैिवलयने। तदह यू ंजगिददमनाकारमरसं नगंनशभवितपरमशे ेिवलिसतम॥् २.१२॥ अधीनंचाथतवितपनु रवे े णपरं ते ाशभं ोनखकरणंकायम िपन॥२.१३॥ ये ावचनाशरपरानेमोदादे ानंनिहकारणंकृितकं याथव त।् निवये ंदहे िवलयशतोानगणना समृ ोमृ ु वितिकलभदे ने जगतः॥२.१४॥ महाणीयोभवितचसमोलोकसशा तथाोितके ं करणपरंकितवतः। ॥ीिशवरहागत ाऋभगु ीता॥ नसं ाभदे ने िभवु निवभवादितकरं भावोऽयंशखु रयितमोदायजगताम॥् २.१५॥ ाणातपसं जिनतातिवतु ं तोंमनसोनिसपरमानकै जंमहः। ोितारणदिशत ेचकरणेसासिदहं चाकषाभवितकषज िनतेीितवाोरम॥् २.१६॥ जाावचनने जीवजगतोभद ःकथंकते िलं ाणगतंनचे रपरंोितःिकलै दम।् अाथ िववके तोऽथग ितकं चाकयातः। . ािमपरःमिितरसावोवदंमषृ ा॥२१७॥ कृवै ंिसंभवितपरमानिवधरु ं अिभोपादशे ाद्भवितउभयाायवचनःै । भवााकताकृितिवरिहतोयोिनरिपच ितािनाचिभवु नगु ःमे सदनः॥२.१८॥ अिभोपादशे ातस् बभवदीािदवशतः समासाचोभाांकृितजसमाायवचनात।् अतोााशु ःकृितपिरणामने जगतां मदृ ीवापारोभवितपिरणामषे ुचिशवः॥२.१९॥ आनाासयोगािकृतजगदानजगतो अतोहते ोधम नभवितिशवःकारणपरः। िहरयााऽऽिदऽे ििणउदते ीहभगवान ् . नते ाधाराणांवणवचनगै िपतिधयः॥२२०॥ भदे ािदपदशे तोऽिभगवानोभवते ि्कं ततः आकाशािदशरीरिलिनयमाांिहसवततः। तोितःपरमंमहे रममु ाकााशांमहो वदे ाषे ुिनतावाकलनेछोऽिभधानादिप॥२.२१॥ भतू ािदपदशे तोऽिपभगविनम् हशे ेवु ं याूतवरािणजायतइितु ाऽलेशाशं तः। िवंिवपतरे भतू त् भयंामायतोदशन ात ् ाणानगु मातस् एवभगवानन् ाःपथािवते॥२.२२॥ नवुाावैसखिशवभमू ािदिविहतः तथवै ायदु ह ेअरिणवहवतच् गमहो। ॥ीिशवरहागत ाऋभगु ीता॥ 7 अयोाावैसिहसु शतःशािनवहःै िशवोदवे ोवामोमिुनरिपचसावा मभजत॥् २.२३॥ िसिःसव िुतषुिविधवाभै ग वतो महाभतू जै ात ंजगिदितचतािदवचनःै । अतोऽणीयान् ायानिपििवधभदे पगता िववानोऽीितथयितगणु रै वे िहिशवः॥२.२४॥ सभं ोगािरवे कटजगतःकारणतया सदाोमवै े ंभवितदयेसवज गताम।् अतोऽावैशव रमचरभतू ंजगिददं महामृ दु श ोभवितिशखरादइितच॥२.२५॥ करणवचनने वदे जाते भगवितभवनाशनेमहशे े। - िवशितिशवएवभोगभोृ िनयमनदशन तोिहवाजातम॥् २.२६॥ िवशषे णःै शरमवे िनं िधावदवे मपु ािधयोगात।् अतोऽरावापदःै समिथत ः ानािदयोगभै ग वानमु ापितः॥२.२७॥ सखु ािभधानातस् खु मवे शभं ःु कं खंइिततु ीिरतः। तु ोपवाोपिनषचोिदतः गितंपते बधु ोऽिपिवया॥२.२८॥ अनवििततोऽिपनते रोभगवानवे सचिुषबु ते ।् भयभीताःखयसोमसयू ान लवाबं जु सभं वामि॥२.२९॥ अयािमतयवै लोकमिखलं जानामु ायाःपितः। भतू े रगोऽिपभतू िनवहानोजानतेशरम॥् २.३०॥ नतृ ाधमर िभलषणतोभदे िवधरु ं नशारीरंभदे ेभवितअगजानायकवरे। अयामन खभगवानिदितच . परादािदंचामितरिपचभदे कलने॥२३१॥ भदे ादे िवशषे णंपरिशवेपंननामभा। भावोवाभवितभािवरिहतंानाचाहतत॥् २.३२॥ ॥ीिशवरहागत ाऋभगु ीता॥ - तृ ंमानंशभं ौभगवितचताधनतया तोदवै ंभतू ंनभवितचसाातप् रिशवे। अिभीचाःिृतमिपतथाऽोऽिपमनतु े तथासिवभिुवभवितिकं शभं कु लने॥२.३३॥ यंमिुपदशे तःिुतिशखाशाखाशतःै किते िभे िरिपकीणव चनातस् ावे बाारा। शोतयवै नभवतेाणभदे ने च ताु मणिितिवलयेभंु ऽे सौशरः॥२.३४॥ तंभमू ाससादािवमजरमाानमधनु ा णोतीे ािपणमिपतथांनमनतु े। तथाधमाप िभव ितपरमाकाशजिनतं शंावृ ंदहरमिपदापिदशत॥् २.३५॥ अिलं िलंवदितिविधवाःै िुतिरयं धतृ रे ाकाशांमिहमिनिसिेवम शृ ता। अतोमशा ायंभवितभवभावाकतया िशवािवभाव ोवाभवितचिनपेगतिधयाम॥् २.३६॥ परामशचावितदहरंिकं िुतवचो िनं चांयत् नकु ृिततदीयऽे िमहसा। िवभातीदंशत् मितवरशःै िुतभवःै ॥२.३७॥ योापकोऽिपभगवानप् ु षोऽराा। वालामादयेिकमुसििवः॥२.३८॥ ानभु वमाणपरमंवांिकलकै ाथद ं मानने ािपचसभं वामपरोवणतथवै ाहिह। शंचािपतथवै िनमिपततस् ाानपु ििया मािदनधीकृतोऽिपपु षोोितभावोभवते ॥् २.३९॥ भावंचािपशगु तवणतोजारासभं वात ् सं ारािधकृतोऽिपशरपदंयेवुकामामनाक्। ोितदश न तःसादपरमादारीरातप् रं . ोितािभिनिवयोमपरमानंपरंिवित॥२४०॥ तृ ीनांवादोऽिुतिवभवदोषावचसा सएवाादोषिैवग तमितकायःपरिशवः। सिवंिवााभवितसिहिवािधकतया

See more

The list of books you might like

Most books are stored in the elastic cloud where traffic is expensive. For this reason, we have a limit on daily download.