ebook img

2020 Or Before -Tantra Yukti Vichar PDF

2020·0.18 MB·Sanskrit
Save to my drive
Quick download
Download
Most books are stored in the elastic cloud where traffic is expensive. For this reason, we have a limit on daily download.

Preview 2020 Or Before -Tantra Yukti Vichar

e-text prepared by Dr.MANOJ SANKARANARAYANA MD (Ay) &Dr.PAVANA J.MD(Ay) [email protected] लैद्यनाथाऩयनाभधेमेन नीरभेघभबऴजा वलयभचतस्तन्त्रमुविवलचाय् तन्त्रमुविवलचाय् आत्तफुवियलरोकितेश्वयात्वङ्घगुप्तिु रभवन्त्धुचन्त्रा्। याभगुप्त इश लाशटाख्मव्मा ख्माभतभान्व भबऴगावलयस्तु न्॥ रम्फश्भश्रिु राऩभम्फुजभनबच्छामाद्युभतॊ लैद्यिान्अन्त्तेलाभवन इन्त्दजु ज्जटभुखानध्माऩमन्त्तॊ वदा। आगुल्पाभरिञ्चुिाञ्ञ्चतदयारक्ष्मोऩलीतोज्ज्लरॊ िण्ठस्थागरुवायभञ्ञ्जतवदृळॊ ध्मामेद् दृढॊ लाशटभ॥् आरेमऩूलभव ञ्खराकदगुरून्भशऴॉन्आमावलरोकितगुरुॊ ऩुनयामतव ायाभ।् श्रीवङ्घगुप्तभवऩ लाशटयाभगुप्तभाचामवव ुन्त्दयभवऩ प्रणतोऽस्म्मजस्रभ।् अष्टाङ्गानाभभधष्ठानॊ वुन्त्दयीव्मञ्ञ्जतािृ भतभ।् वङ्रशॊ ळङ्ियात्भानभभन्त्दळु ेखयभाश्रमे॥ अधीमानोऽवऩ तन्त्राञ्ण तन्त्रमुक्तत्मवलचक्तळण्। नाभधगच्छभत तन्त्राथभव थं बाग्मक्तळमे मथा॥ --- िा् ऩुनस्ता् किमत्मश्चेत्मराश तराभधियणॊ मोगो शेत्लथोऽथ्व ऩदस्म च। प्रदेळोद्देळभनदेळलाक्तमळेऴा् प्रमोजनभ॥् उऩदेळाऩदेळाभतदेळाथावऩवत्तभनणमव ा्। प्रवङ्गैिान्त्तनैिान्त्ता् वाऩलगो वलऩममव ्॥ ऩूलऩव क्तळवलधानानुभतव्माख्मानवॊळमा्। अतीतानागताऩेक्तळा स्लवॊसोह्यॊ वभुच्चम्॥ भनदळनव ॊ भनलचव नॊ भनमोगोऽथ वलिल्ऩनभ।् प्रत्मुत्वायस्तथोद्वाय् वम्बलस्तन्त्रमुिम्॥ रीनाव्मत्मावरेळोविगकदताथप्रव िाळिा्। लाक्तमन्त्मामोदधे् वायबूता् ऴट् वरॊळदीरयता्॥ रक्तश्मरक्तळणभनुक्रभभावाॊ रञ्क्तळतॊ स्लगुरुवुन्त्दयदृष्ट्मा। लैद्यनाथ इभत िञ्ल्ऩतनाम्ना भनरभेघभबऴजा कक्रमतेऽद्य॥ ॥ अभधियणभ॥् तराधायोभधियणॊ तात्ऩमं तर भतष्ठभत॥१॥ - मथा िामफाररश इत्मादौ िामादीनाधायीिृ त्म तत्तरोगोऩळभनियी भचकित्वा लततव े न त्ललस्थालमलबेदेन भबद्यभानानाॊ तन्त्रस्माङ्गबूतानाॊ िामादीनाभभभत तात्ऩमभव ।् आचामेणावऩ भचकित्वा मेऴु वॊभश्रता इत्मुिॊ च। िामभचकित्वाफारभचकित्वेत्माकदयाधायाधेमवम्फन्त्धभारभेल। एलॊ ञ्स्थते तन्त्रभभदभातुयाऩेक्तळभेल। अनातुयवलऴमॊ तु कदनतुचव माविथनभनुभचतभेलेभत चेत्लमोशोयावरबुिानाभ् इत्माकदनाभमप्रळभनाकदना िारिृ तदोऴाऩेक्तळभ।् तस्भादबु मथाप्मातुयाऩेक्तळभभदॊ तन्त्रभ।् इभत िारस्लबालोऽमभ्इत्माचामेणोिभ।् इत्मभधियणभ॥् १॥ ॥मोग्॥२। मोग् ऩदानाभैिभथौभचत्मेन मोजना॥२॥ - मथा योगॊ भनदानप्ररूऩरक्तळण इत्मादौ आभप्त् वम्प्राभप्त् एलॊ दष्टु ेन एलॊ स्थानञ्स्थतेन एलभनुगतेन एलॊ भागेणेत्माकदना व्माभधऩरयिल्ऩनभ।् िे न ला भनदानवलळेऴेणास्म िु वऩतो दोऴ् दोऴस्म ह्येिस्मावऩ फशल् प्रिोऩशेतल् इत्माकदमुक्तत्मा भनदानस्म दवु लसव ेमत्लात्प्रारूऩेण सानॊ तर च भरङ्गभव्मिभल्ऩत्लाद् -------- इत्माकदमुक्तत्मा।तेनावऩ दवु लसव ाने रक्तळणसानभ।् तरावऩ - आळङ्िा रशञ्णदोऴऩाण्डु गुल्भोदयाकदऴु। इभत च। भारुताभरोन्त्भादभदान्वुवदृळािृ तीन।् िो जानीमाञ्च्चकित्वेद्वा दयू भबन्त्नकक्रमाक्रभान।् - इभत चोित्लात्तेनावऩ दरु क्ष्व मस्म तूऩळमसानभ।् उऩळमो नाभ - शेतुव्माभधवलऩमस्व तवलऩमस्व ताथिव ारयणाभ।् औऴधान्त्नवलशायाणाभुऩमोगॊ वुखालशभ॥् वलद्यादऩु ळमॊ व्माधे।इत्मस्म शेतुवलऩयीते तु वॊतऩणव ोत्थे अऩतऩणव भौऴधभ।् गुरुञ्स्नग्धळीताद्यन्त्नजे रघुरूषोष्टणाद्यन्त्नभ।् जागयोत्थे स्लाऩो वलशाय्। व्माभधवलऩरयते तु ज्लये भुस्तऩऩटव िाकदयौऴधभ।् ऩेमाकदयन्त्नभ्इभत। ज्लयिारस्भभृ तॊ चास्म शारयभबवलऴव मैशवयेत।् इत्माकदवलशाय्।वलऩमस्व ताथिव ायी नाभ उबमाथिव ायी छद्यां छदवनभभत्माकद। इत्मेलभनुऩळमसानभ।् किञ्च वम्प्राभप्तलळावि दोऴरमस्म नानावलधयोगिरयत्लभ।् तेन योगसानानन्त्तयॊ --- बावलभचकित्वाङ्गत्लात्तस्माप्मन्त्ते ऩाठ्। तथा कश भरस्तर स्लै् स्लैदवष्टु ा् प्रदऴु णै्। आभाळमॊ प्रवलश्माभभनुगम्म वऩधाम च॥ इत्माद्यौभचत्मक्रभाभनदानानन्त्तयॊ मोजना िामाव।इभत मोग्॥२॥ ॥शेत्लथ्व ॥३ शेत्लथो शेतुनैल स्मात्तत्तदथप्रव िाळनभ॥् ३॥ - मथा योगस्तु दोऴलैऴम्मभ्इत्मादौ योगो नाभ दोऴलैऴम्मशेतु्। नतु दोऴलैऴम्मभ।् तत्तु लवृ ि् क्तळमो ला। अतो शेतोयेल योग्। अर तुळब्देन योगोऽवऩ दोऴलैऴम्मस्म शेतुरयभत द्योतमभत।उिॊ - चागन्त्तुप्रियणे िथॊ तेऴु प्रशायेण ऩुलं रुजावम्बल् ततो दोऴलैऴम्मभ्इभत। तेन योगोऽवऩ योगस्म शेतु् मथा ज्लयो यिवऩत्तॊ ला ज्लयस्म इत्मेलभाकदशेत्लथ्व ॥३॥ ऩदाथस्व तु ऩदैक्तमेऽवऩ भबन्त्नभथं प्रिाळमेत॥् ४॥ -- मथा िोष्ठ् क्रू यो भदृ भु ध्व म् इत्मादौ िपोत्तय् िोष्ठो भध्म् वभिोष्ठोऽवऩ भध्म्। अर भध्मऩदस्म न बेद् अथतव स्तु भध्म -- इभत वभ एल। िथॊ वुधाद्यैलावभति् िोष्ठ् ळम्मािाद्यैस्तु ऩैवत्ति्। श्माभाद्यै् श्लैञ्ष्टभिो येच्म् ऩथ्माद्यै् वभदोऴज्॥इभत बेऱिल्ऩोित्लात।् वभदोऴजिोष्ठात्िपिामिव ोष्ठस्म तालान् बेदोऽस्त्मेल मालाॊस्तदत्ु िऴ्व । आचामेणावऩ राघवलित्लात् ऩदैक्तमभङ्गीिृ त्म िोष्ठस्तु वरवलधो बलभत भदृ ्ु क्रू यो भध्मश्च इभत िभथतभ।् अर वलयेचनप्रस्तालोक्तत्मा वऩत्तिोष्ठस्म प्रथभरशणभ।् अरावऩ तु ळब्देन वभदोऴजऩमावमान्त्भध्मिोष्ठस्मान्त्रान्त्तबावल् वूभचत एल। वभॊ भध्मॊ च तुल्मॊ च वभानॊ वदृळॊ वदृि्। इभत गोऩाभरिामाभुिॊ च। - अनेनाञ्ग्नरयल तदाश्रम् िोष्ठोऽवऩ चतुवलधव इत्मथ्व । िे भचत्तु ऩदाथ्व ऩदबेदोऽवऩ न बेद् ऩुनयथतव ्। इभत।तन्त्भते तु रव्मौऴधमो् ऩदबेद एल नाथबव ेद्। मत् भबऴग्रव्माञ्ण इत्माकदना च वाभान्त्मेन रव्मौऴधमोयबेद उि्।उिॊ च -- ताञ्न्त्रिै ् मञ्स्भन्यवादमो मच्च बौभतिीॊ भूभतभव ाभश्रतभ।् तद् रव्मॊ यविल्िाकद िल्ऩनाभविभऴधभ॥् एतालानलस्थावलळेऴ्। एलभन्त्मर ळभनॊ िोऩनभ्इत्माकदना ळोधनॊ ळभनभ्इत्माकदना च तमोयेल बेदाबाव एल। ऊजस्व ियभवऩ कद्ववलधॊ यवामनॊ लाजीियणॊ च। योगघ्नभवऩ कद्ववलधॊ योगस्म प्रळभनभऩुनबलव ियॊ च। ऩुनश्च कद्ववलधॊ रव्मभरव्मॊ च। तर वरवलधॊ रव्मॊ बौभभौविदॊ जङ्गभॊ चेभत। तेऴु तद्वक्तश्मभाणरक्तळणॊ शेभाकदरलणान्त्तभेतत् प्रामेण बौभभ।् औविदॊ ऩुनलनव ञ्स्तलानस्ऩत्मलीरुदोऴभध बेदेन चतुवलधव ॊ बलभत।तर पभरनो लनस्ऩभत्।ऩुष्टऩपरलान् लानस्ऩत्म्।लल्रीगुल्भॊ लीरुत।् परऩािान्त्ता चौऴभधरयभत। जङ्गभोिलॊ भधुघतृ ाकद। अरव्मॊ ऩुनरुऩलावाकद इभत तस्भादनमोनावथबेद्।इभत ऩदाथ्व ॥४॥ ॥प्रदेळ्॥५ प्रदेळ् क्तलभचदिु ानाभन्त्मरोिै ् वभेतता॥५॥ - मथा िाराथव इत्मादौ िार् ळीतोष्टणलऴरव षण् अथ्व ळब्दादम इञ्न्त्रमाथाव् िभव िामलाङ्मनोबेदेन ऩयर लेश ला िृ तभ।् तेऴॊ शीनमोगाभतमोगभभथ्मामोगा्। शीनमोगोऽल्ऩ्वॊमोगो नैल ला। अभतमोगोऽभतभारभ।् भभथ्मामोगो वलऩयीतरषण्। ते तु लाताकदवभलेता एल योगिायणॊ बलञ्न्त्त। लातादोऽवऩ शीनमोगाकदवभलेता एल। शीनेत्माकदश्च योगैििायणभभत्मुविफरात्तमोयेिै िभभभत मत्तदबु मभवऩ वभलेतभेल योगिायणॊ न ऩथृ ि् िायणभभत्मथ्व । अतो योगिायणस्म लाताकदिोऩस्म िाराकदकशनमोगादम् प्रधानिायणभभभत िायणे िामोऩचाय्।इभत प्रदेळ्॥५॥ ॥उद्देळ्॥६ उद्देळ् वभलामोविरयभत प्राशुभनव ीवऴण्॥६॥ -- मथा वलथव ा लेगधयणॊ न िामभव भभत प्रभतऩादनाम राघवलिे नावऩ वलावनुरशिे णाचामेण लेगान्त्न धायमेत्इत्मादौ तत्ऩद्यभािाङ्षावलऴमभुकद्दष्टभ।् इत्मुद्देळ्॥६॥ ॥ भनदेळ्॥७ भनदेळ् स्माद् वललयणॊ ऩूलोिानाभनुक्रभात॥् ७॥ - मथा लातलेगधायणे िृ ते गुल्भादमो जामेयन्एलॊ वलड्रोधाकदष्टलवऩ सेमभ्अधोलातस्म योधेन इत्माकदना भनकदवष्टभ।् ऩूलं लात इत्मुकद्दश्म ऩश्चादधोलातस्मेभत वलळेऴरशणॊ ऩश्चादद्गु ायलातवललषमेभत फोिव्मभ।् उद्देळभनदेळमोयन्त्मोन्त्माऩेञ्षता स्मादेल।इभत भनदेळ्॥७॥ ॥लाक्तमळेऴ्॥८। - मथा योगानुत्ऩादनीमभ्इत्मनेन योगोऩळभनीमो ह्यमभध्माम इभत रक्ष्मते। अन्त्मथ अनुत्ऩत्त्मै वभावेन वलभधयेऴ प्रदभळतव ् इभत लाक्तमस्मनुभचतत्लॊ स्मादेल। किञ्च धायमेत्तु वदा लेगान् इत्ममभनुभचत एल।इभत लाक्तमळेऴ्॥८॥ ॥प्रमोजनभ॥् ९॥ प्रमोजनभनेिाथभव वद्धध्मै ऩदभनलेळनभ॥् ९॥ - मथा लामु् वऩत्तॊ िपश्चेभत इत्माकदना ऩदभनलेळने ते लातादम् ऩथृ गवऩ दोऴा् चश्ळब्दात्वभलेता अवऩ दोऴा्।वभावत इभत आभऩूमादमो वलस्तयतोऽवऩ दोऴा्। इभत अनेन प्रिायेण।प्रिायन्त्तयेण यजस्तभश्चेत्माकदना तमोयवऩ दोऴत्लभ।् रम इभत लाताकदबेदानाभवऩ दोऴत्लॊ रञ्षतभ।् एलभनेिाथभव ववि्।इभत प्रमोजनभ॥् ९॥ ॥ उऩदेळ्॥१० उऩदेळ इदन्त्त्लेलभेलन्त्त्लाकदिल्ऩना॥ १०॥ -- मथा मस्भाद् दृष्टो मलस्स्लादगु ुरुव यप्मभनरप्रद्। दीऩनॊ ळीतभेलाज्मॊ लवोष्टणाप्मञ्ग्नवादनी॥ िटुऩािोऽवऩ वऩत्तघ्नो भुद्गो भाऴस्तु वऩत्तर्। स्लादऩु ािोऽवऩ चरिृ त्ञ्स्नग्धोष्टणॊ गुरु पाञ्णतभ॥् यव् स्लादमु थव ा चैलॊ तथान्त्मेष्टलवऩ दृश्मते। लातरॊ िपवऩत्तघ्नभम्रभप्मषिीपरभ॥् िु रुते दभध गुलेल लकिॊ ऩायालतॊ न तु। िवऩत्थॊ डाकडभॊ ळीता धातिी न शयीतिी॥ अप्रधानॊ ऩथृ ि् तस्भाद् यवाद्या् वॊभश्रतास्तु ते। प्रबालश्च मतो रव्मे रव्मॊ श्रष्ठे भतो भतभ।् इत्माचामेणैल प्रभतऩाकदतॊ रव्मभभभत प्रबालऩयभ।् रव्मभभभत प्रबालऩयानाभा रव्मळिीरयतीन्त्दनु ावऩ प्रभतसातभ।् प्रबालळक्तत्मोयग्नूष्टभणोरयल बेद् िल्प्म्।इत्मुऩदेळ्॥१०॥ ॥ अऩदेळ्॥११ अऩदेळस्तु िण्ठोिॊ लाक्तमभथेन दळमव ेत॥् ११॥ - मथा उष्टणोदिोऩचायी स्मत्इत्मादौ ळीतोदिॊ न स्ऩळृ ेकदभत।व्मलामॊ न वेलेत कदला न स्लप्मात्इत्मादौ ऩुनयश् स्लप्नभनऴेधस्तु कदलास्लप्नोभचतानाभवऩ स्नेशवलऴमे भनऴेधप्रभतऩादनाम।इत्मऩदेळ्॥११॥ ॥ अभतदेळ्॥१२ अभतदेळस्तु ऩूलोिन्त्मामस्मान्त्मानुऴञ्ङ्गता॥१२॥ - मथा योगा् वलेऽवऩ जामन्त्त्इत्मादौ लेगधायणनुऴङ्गेण लेगोदीयणस्म तस्म ल ला ग्रशणे वलयव ोगजनिप्राधान्त्मॊ वूभचतभ।् उदीयणॊ धायणॊ च प्रमत्नवलळेऴ्। अर फशुलचनभनदेळो लेगरञ्षतान्लातादीनुकद्दळभत।इत्मभतदेळ्॥१२॥ ॥ अथावऩवत्त्॥१३ अथावऩवत्त् वशोिे भ्मोप्मेिस्माथोऽन्त्मथाऩतेत॥् १३॥ - मथा

See more

The list of books you might like

Most books are stored in the elastic cloud where traffic is expensive. For this reason, we have a limit on daily download.